OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 6, 2017

उत्तरभारतस्य विविधेषु प्रदेशेषु भूचलनम् - 
प्रभवकेन्द्रः डेराडूणस्य पूर्वस्यां दिशि - तीव्रता ५.५।
             नवदिल्ली > अतरभारतस्य विविधेषु प्रदेशेषु भूकम्पः। दिल्यां समीपप्रदेशे गुड्गावे च भूचलनं शक्तया रीत्या आसीत्I  बुधवासरस्य  रात्रौ आधुना ८.५१ समये आसीत् भूचलनम्। चण्डीगड्, उत्तराघण्ड इत्यत्रापि भूकम्प : जातः इति आवेदनं लब्धम् । उत्तराखण्टस्य रूर्खि तथा डोराडूणे च शक्तं भूचलनं अजायत। भूकम्पस्य तीव्रतता 5.5 इति रिक्टर् मापिकायां
अङ्कितम्  अस्ति।