OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 5, 2017

एक रुप्यकस्य शतम् आयुः।

        नवदिल्ली> सर्वोच्च वित्तकोशपालस्य हस्ताक्षरं विना विराजमानं रुप्यकपत्रं भवति एकरुप्यकम्।   इदानीं एतत् रुप्यकपत्रस्य आविर्भावानन्तरं शतं संवत्सराणि अतीतानि।
 सप्त-दशाधिक-नवदश-सहस्रतमे (१९१७) नवम्बर् मासस्य त्रिंशत् दिनाङ्के एव रुप्यकपत्रस्य प्रथम-प्रकाशनमभवत्। चतुर्नवाधिकनव-शतोत्तरैक-सहस्रतमे एकरुप्यकपत्राणां मुद्रणं स्तगयितं चेदपि जनानां निवेदनेन पञ्चदशाधिक-द्विसहस्र (२०१५) तमे मुद्रणं पुनरपि आरब्धम्। नाणकानि एव प्रथमतया मुद्रितानि । किन्तु प्रथमेषु लोकमहायुद्धकालेषु रजतलोहस्य मूल्यं वर्धितम् इत्यनेन जनाः नाणकानि अग्निना द्रवीकृत्य विक्रेतुम् उद्युक्ताः इत्यनेन काकदे मुद्रणम् आरब्धम्। एकत्रिंशदधिकनवशतोत्तरैक-सहस्रतमे (१९३१) एप्रिल् मासस्य पञ्चमदिनाङ्के एव रुप्यकपत्रस्य मुद्रणाय रिजर्व बैंकाय अनुज्ञा लब्धा।