OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 9, 2017

वैय्यक्तिक-निगूढता संरक्षणीया। जयललितायाः अङ्गुलीमुद्रां स्वीकर्तुमादेशः निवारितः।
                  नव दिल्ली > निर्वाचनानुबन्धतया जायमान अलीकान् विरुध्य न्यायव्यवहारे तमिळ्नाट् राज्यस्य भूतपूर्व मुख्यमन्त्रिण्याः जयललितायाः अङ्गुल्याः मुद्रां अवश्यकम् इत्युक्त्वा तमिल्नाट् राज्यस्य उच्चन्यायालयेन कृतस्य आदेशस्य बाधा। अङ्गुलीमुद्रायैः बंगलूरु पारप्पन कारागृहाधिकृताय तथा UIDI संस्थां प्रति च दत्तस्य अदेशस्य एव बाधा अभवत् । सर्वोच्च न्यायालयेन एव बाधां आदिशत्। न्यायव्यवहारश्रवणाय मुख्यन्यायाधिपः दीपक् मिश्रः, न्यायाधिपाः, एम् एम्. खान् विक्कर्, डि. वै चन्द्रचूढः च उपविष्टाः आसन्। षोडशेत्तर दिसहस्र (२०१६) तमे कृते 'तिरुप्रंकुण्ड्रं' उप निर्वाचने अलीकारोपणम् अवरोध्य आसीत् व्यवहारः।  निर्वाचने स्पर्धित: बि शरवणः एव न्यायव्यवहारं कृतः।  तस्मिन् समये जयललिता अतुरालये चिकित्सायाम् आसीत्। अतः अङ्गुली मुद्रायां सत्यः नास्ति  इत्यासीत् व्यवहारास्पदा  घटना। किन्तु निधनानामपि वैय्यक्तिक-निगूढता अस्ति। अतः जयललितायाः अनुमतिं विना अङ्गुलीमुद्रा उपयुज्य वा वैयक्तिक निगूढता उद्घाटयितुं नशक्यते इति सर्वोच्चन्यायालयेन अक्तम्।