OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 30, 2017

एकात्म यात्राया: जनवरी मासस्य नवमदिनाङ्के विदिशामण्डले प्रवेशः
-एम् पि इन्फो

  भोपालः>मध्यप्रदेशस्य मुख्यमन्त्री शिवराज सिंह चौहानेन समारब्धा  एकात्मयात्रा  जनवरी मासस्य नवमदिनाङ्के विदिशा मण्डले प्रवेशं करिष्यति च एकादश जनवरी मासे विदिशा जिला मुख्यालये जनसंवादस्य उपरान्ते भोपालाय प्रस्थानं करिष्यति। एकात्म यात्राया: भव्यम् आयोजनं च व्यापकं प्रचारं प्रसाराय ह्य: एसएटीआई इत्यस्य कैलाश सत्यार्थी सभागृहे गोष्ठी आहूता कृता। गोष्ठ्याम् एकात्म यात्राया: मार्गं सूचिकाया: विस्तृतं विवरणं दत्तम्। व्यापकं प्रचारं प्रसारस्य हेतु: ग्रामाणां भित्तिषु लेखनकार्यम्, मुख्य: जनसंवाद: स्थलेषु क्रियमाणा: व्यवस्थाभि: अवगत: कारित:।

  नगरपालिका अध्यक्ष: श्री मुकेश टण्डन: उक्तवान् यत् निकायं क्षेत्राणां सर्वेभ्य: वार्ड इत्येतेभ्य: एक: एक: कलश: पवित्रा मृत्तिका जनसंवाद: स्थलेषु संग्रहिता कारयिष्यते। निकायं क्षेत्रे यात्राया: भव्यं स्वागताय जनानाम् आह्वानं कृतम्। जिलाधीश: श्री अनिल सुचारी एकात्म यात्राया: मार्गं सूचिकाया: संबंधे विज्ञापितवान् यतृ नव जनवरी मासस्य प्रात:काले साँची त: एकात्म यात्रा विदिशा मण्डले प्रवेशं करिष्यति। नगरस्य विभिन्नं संगठनानि, सामाजिकं संस्थाभि: सह सह धार्मिकं संगठनानां प्रतिनिधय: यात्रायां सम्मेलिता: भविष्यन्ति। अस्मिन् काले विदिशा, गुलाबगंजं मैरिज गार्डन, बासौदा नौलखी मंदिरम्, सिरोंज श्री कृष्ण गौशाला, लटेरी थाना परिसरे जनसंवादा: भविष्यन्ति। विदिशायाम् एकादश जनवरी मासे मुख्य: संवाद: कार्यक्रम: भविष्यति। अस्मिन् कार्यक्रमे मुख्यमंत्री एवं राष्ट्रीय: स्वयंसेवक: संघस्य सरसंघचालक: सम्मेलितौ भविष्यत:।

गोष्ठ्यां विदिशा जिला व्यापारं महासंघस्य अध्यक्ष: श्री मुन्ना भैया जैन:, श्री संदीप डोंगर सिंह सहिता: अन्या: जनप्रतिनिधय:, गणमान्या: नागरिका: एवं यात्रा हेतु: नियुक्ता: ग्रामं समन्वयका: च विभिन्नं विभागानाम् अधिकारिण: कर्मचारिण: उपस्थिता: आसन्।