OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 21, 2017

७२ वयस्का सतीदेवी १२ वयस्कया मरियया सह परीक्षाम् अलिखत्।
         एडप्पाल्>द्वादशवर्ष देशीया मरियायाः आरभ्य   द्विसप्ततिवर्षदेशीया सतीदेवी पर्यन्तम् जनाः परीक्षायां भागभाजः। संस्कृताध्ययनं विश्वसंस्कृतप्रतिष्ठानस्य जनकीयविज्ञानप्रदानेन  जनकीयतां याति। संस्कृत-सम्भाषणान्दोलनद्वारा समारब्धम् विश्वसंस्कृत प्रतिष्ठानं केरलेषु प्रतिष्ठिता अभवत् । गत उपचत्वारिंशत् वर्षेभ्यः आरब्ध कार्याणि इदानीम् ६० अधिकतालूक्केषु प्रचलन्ति । अस्य मासस्य प्रथम सप्ताहे प्रचलितायाम् पत्रालय परीक्षायां २००० परीक्षार्थिनः भागमावहन् । एटप्पाल् देशे प्रवृत्तपरीक्षायां जाति वर्ण वयो भेदम् विना २००छात्रा: परीक्षाम् अलिखन् । अनौपचारिकद्वारा पठन्तः एते जीवनस्य विभिन्न मण्डलेषु कार्यनिरताः वर्तन्ते इति अस्माकं वार्ताहर: ज्ञापयति ।