OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 16, 2017

भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिकायोगःI

               नव दिल्ली> केन्द्रसर्वकारस्य नूतनः निश्चयः अस्ति यत् भारतीय आयुर्वैज्ञानिक परिषदः स्थाने राष्ट्रिय आयुर्वैज्ञानिक आयोगस्य स्थापना इति। एतस्य निश्चयस्य पृष्टभूमौ  वर्धितः अलीकारोपः इति कथ्यते। एतदर्थम् निर्णयपत्रं  विधानसभायाम् अचिरेणेव अवतारयिष्यते। परिषदः आयोगस्य च भेदः शासन-संविधानस्य विशेषतायामेव भवति। पूर्वस्मिन् काले च अलीकारोपेन एतादृश संविधनस्य स्थापना अन्यस्मिन् क्षेत्रे आयोजितः आसीत्। नीति आयोग:  एवं संस्थापितं संविधानं भवति ।