OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 14, 2017

दोक्ला सङ्घर्षेण भारत-चीनाबन्धः सङ्कटे निपतितः - चीनामन्त्री। 
         नवदिल्ली > दोक् ला सीमामण्डले संवृत्तः सङ्घर्षः भारत - चीनादेशयोः सौहृदसम्पर्के  सन्दिग्धताम् अजनयदिति चीनायाः विदेशकार्यमन्त्री 'वाङ् यि ' उक्तवान्। नवदिल्यां भारतस्य विदेशकार्यमन्त्रिण्या सुषमा स्वराज् वर्यया सह मेलने आसीत् तस्यायं परामर्शः।
          वार्ताहरेण पि टि ऐ प्रतिनिधिना प्रकाशितं यत्   तदानीन्तनघटनाभ्यः कृत्याकृत्यविवेकः जातः, इतःपरं तादृशानिष्टव्यवहारोद्यमाय न यतिष्यते इति 'यि'वर्येण उक्तम्। रष्या, चीना , भारत विदेशकार्यमन्त्रिणां मेलने भागभागित्वं वोढुमेव 'वाङ् यि' भारतं प्राप्तः।