OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 27, 2017

नौकानिपातेन षट् बालकाः मृताः। 
         मलप्पुरं > केरले मलप्पुरं जनपदे चङ्ङरंकुलं प्रदेशस्थे तटाके नौका निपात्य षड्बालकाः मृताः। मृतेषु पञ्च परिवारैकभूताः भवन्ति। नरणिप्पुष़प्रदेशस्थे माप्पालिक्कल् भवने वेलायुधः [५५]  तस्य तथा सहोदरयोः च अपत्यैः साकं तटाकपरिदर्शनार्थं स्वस्यैव लघुनौकायां प्रस्थितः आसीत्। प्रातिवेशिकौ द्वौ बालकौ चास्ताम्। यात्रामारभ्य १५ मीटर् यावत् दूरे अतीते बालकाः नौकायाः  एकमेव पार्श्वमुपवेशिताः इति दुर्घटनाकारणमिति सूच्यते। नौका तु षण्णाम् उपवेशनपरिमिता आसीत्। तत्स्थाने नव जनाः आसन्निति च दुर्घटनाकारणं मन्यते। 
       धीवरः वेलायुधः तटाके नौकाचालने च परिचयसम्पन्नः इत्यतः बान्धवानां निरुत्साहवचनानि अनादृत्य स्वगृहमभ्यागतानां बालकानाम् अभिलाषपूर्तीकरणाय उद्युक्तः अासीत्। परन्तु दशकानां संवत्सराणाम् परिचयसम्पत्तिः तस्य धैर्यश्च निष्फलतां प्राप।