OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 15, 2017

भुमिः भग्नग्रहात् रक्षिता ।
पञ्चित्रिंशत् आणवायुध विस्फोटक तुल्यो दुरन्तः भूमेः समीपेन गतः
 जनुवरि मासस्य नवमदिनाङ्के एव घटनेयं सम्पन्ना । नासा नामिकायाः संस्थायाः Near Earth object(NEO) Observetion programme इति नाम याेजनायाः क्रान्तर्दशन विभागस्य दृष्टिपदे इयं घटना न आगता। योजनेयं तु एता दृश भग्न ग्रहाः उल्कादि विशेष वस्तुनां भूभ्रमणपद प्रवेशमधिकृत्य सूचनादानार्थमेवI शतोत्तरद्विसस्र २१००तम वर्ष पर्यन्तं भूमिः सुरक्षितम् इति नासया उक्तमासीत्। चेदपि दुर्घटना सम्पन्ना। भाग्यवशात् वयं रक्षिताः।