OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 4, 2017

छात्राणां कृते संस्कृत-स्पर्धा
-प्रथम स्थानं प्राप्तवतां पारितोषिकत्वेन १०,००० रुप्यकाणि ।
कोच्ची > वाक्भटसरणिः नाम स्वयंसेवक-दलेन आयुर्वेदस्य सुप्रचाराय आयोक्ष्यमाणा योजनेयम् । अष्टमकक्ष्या-छात्रादारभ्य अनुसन्धान-छात्रपर्यन्तेभ्यः विभिन्नाः स्पर्धाः आयोक्ष्यन्ते । प्रबन्धावतारणं, पद्योच्चारणं च अस्यां स्पर्धायां प्रमुखौ (विषयौ) भवतः। आगामि फेब्रुवरि मासस्य दशमदिनाङ्गादारभ्य द्वादशदिनाङ्गपर्यन्तं स्पर्धा प्रचलिष्यति । केरळे एरणाकुलं टौण्  रयिल् निस्थानस्य परिसरे चावर-कल्चरल् सेन्टर् मध्ये एव स्पर्धाः प्रचाल्यन्ते ।  आयुर्वेदपठनेन सह संस्कृतभाषायाः आदरः भवतु इति कार्यक्रमस्य लक्ष्यम् । आरोग्यकवचं नाम अष्टाङ्गहृदये विद्यमानानां ललित श्लोकानां आलापनमेव  अष्टमकक्ष्यादारभ्य द्वादश पर्यन्तेभ्यः स्पर्धा । श्लोकालापनं  ध्वनिमुद्रिकायां विलिख्य प्रेषणीयः ध्वनिमुद्रिकाश्रवणेन स्थानार्हता परिगण्यते इति आयोजकेन डाँ.पि.गौरीशङ्करेण उक्तम्। आवेदनपत्रस्य अन्तिमतिथिः जनुवरिमासस्य दशमदिनाङ्कः। अन्यां स्पर्धाम् अधिकृत्य अधिक ज्ञानाय अन्तर्जालपुटं पश्यतु । www.samprativartah.in