OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 31, 2017

परीक्षा उत्सववत् आघोषयतु - प्रधानमन्त्री नरेन्द्रमोदिः
नव दिल्ली > आगामि मासाः परीक्षायाः कालः। परीक्षा सोत्साहं उत्सववत् करणीया। तदर्थं छात्राः पितरः च अद्युक्ताः भवन्तु इति च प्रधानमन्त्रिणा नरेन्द्रमोदिना मन् की बात् नाम प्रतिमास-कार्यक्रमे अवोचत्। संवत्सरं यावत् कृतप्रयत्नस्य मूल्य निर्णयस्य समयः। अतः मनःक्लेशंविना परीक्षा लेखनीया। शान्ति युक्तात् चित्तात् एव उत्तराणि स्वच्छतया प्रवहेत् इति च मोदिना उच्यते। परीक्षा केन्द्रीकृत-शिक्षा प्रणालिः क्लेशमुद्पादयन्ति। एतदधिकृत्य सर्वेषाम् अभिमतानि ज्ञातुम् अभिलाषामि इति च तेन महोदयेन उक्तम्।
अद्य महात्मा गान्धिनः रक्त-साक्षित्व दिनमेव। निमेषद्वयं मौनमवलम्ब्य राष्ट्रस्य कृते जीवान् त्यक्तान् सर्वानपि स्मरणीयम् इति च मन् की बात् कार्यक्रमे तेन उक्तम्  ।

मन् की बात्- आकाशवाणी अभिनन्दिता ।
नव दिल्ली>मन् की बात् नाम कार्यक्रमस्य नवीनया रीत्या प्रसारणाय आकाशवाणी प्रयत्नं कुर्वन्ती अस्ति। गतमासात् आरभ्य प्रादेशिकभाषासु अपि अनुवादः प्रसार्यते इति अभिनन्दनार्हः एव। प्रधानमन्त्रिणा उच्यते। स्वप्रेरणया एव एतादृशाः कार्यक्रमाः आयोजिताः इत्यस्मात् कारणात्  अभिनन्दनार्हा इति मोदि महोदयेन उक्तम्।

केन्द्रायव्ययपत्रावतारणं श्वः। 
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुणजेय्ट्ली वर्येण लोकसभायां अवतारयिष्यते। मुद्रपत्रकनिरासानन्तरं अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तं प्रतिक्ष्यमाणाः वर्तन्ते।