OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 17, 2021

 कोविडस्य द्वितीयतरङ्गेन भारते ७१९ वैद्याः मृताः।

   नवदिल्ली> कोविडस्य द्वितीयतरङ्गेण भारते ७१९ वैद्याः मृताः इति भारत-औषधीय- सङ्घः ( ऐ. एम्. ए)। बिहार राज्ये भवन्ति मृतेषु अधिकाः (१११)वैद्याः। दिल्यां (१०७) उत्तरप्रदेशे (७९) पश्चिम वंङ्गे (६३) राजस्थाने (४३) केरले (२४) च भवन्ति। बीहारे अधिकं मृत्युमानां कथम् अभवत् इति जातुं ऐ एम्. ए द्वारा अन्वेषणं समारब्धमासीत्। कोविड् वैराणोः प्रथम तरङ्गे ७४८ वैद्याः मृताः आसन्। बहवः अनुवैद्याः अपि मृताः सन्ति इति पूर्ववृत्तान्तः स्मर्तव्यः एव।