OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 4, 2021

 कोविडे १७४२ बालकाः अनाथाः अभवन्। 

   नवदिल्ली> कोविड् महामार्याम् अद्यावधि १७४२ पोताः पित्रोः वियोगेन अनाथाः जाताः इति राष्ट्रियबालाधिकारायोगेन स्पष्टीकृतम्। मार्च्मासादनन्तरं आराष्ट्रं नवसहस्राधिकाः बालकाः कोविड्महामार्याः बलिनः अभवन्। 

   मातापित्रोः अन्यतमस्य मरणेन ७४६४ बालकाः संरक्षणार्हाः भवन्ति। १४० बालकाः परित्यक्ताः। 'बालस्वराज् पोर्टल्' मध्ये मेय् २९ दिनाङ्कपर्यन्तं लब्धान् वृत्तान्तान् आधारीकृत्य आयोगेन सर्वोच्चन्यायालये समर्पिते शपथपत्रे एव एते वृत्तान्ताः।

   एतमावेदनपत्रमनुसृत्य पित्रोः मरणेन अनाथीभूतेषु अधिकतमाः बालाः मध्यप्रदेशे एव [३१८]। ततःपश्चात् बीहारः [२९२]। केरले ४९ बालकाः एवंप्रकारेण अनाथीभूताः। 

   संरक्ष्याणां बालकानां गणने उत्तरप्रदेशः अग्रे तिष्ठति। द्वितीयस्थाने बिहारः। तत्र १३२७ बालकाः संरक्षणीयाः सन्ति। तृतीयस्थाने स्थीयमाने केरले ९५२ बालकाः संरक्षणीयाः सन्ति। 

  अनाथानां तथा संरक्षणीयानां बालकानां कृते 'पि एम् केयेर्स्' निधिद्वारा विविधाः साहाय्यायोजनाः परिकल्पिताः इति शपथपत्रे स्पष्टीकृतमस्ति।