OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 30, 2021

 गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य  सघोषणविक्रयणे १८००० रुप्यकाणि लब्धानि।

  आन्ध्रा प्रदेशः> गोदावरीतीरे   तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रूप्यकाणि लब्धानि। ७० से .मि आयतं तथा १८ किलो परिमितं भारयुक्तं सैरिङ्स् अरुवानस् इत्याख्यः एषः लोके आकारे बृहत्तमस्य शम्बूकविभेदे अन्तर्भवति । ओस्ट्रेलियन् ट्रंपट्ट् अथवा फाल्स्  ट्रंपट्ट् इति नाम्ना सामान्यतया विख्यात: एषः मांसभोजी भवति। आभरणनिर्माणार्थं अस्य बाह्यकवचं अधिकतया उपयुज्यते इत्यतः एषः विभेदः वंशनाशभीषां अभिमुखीकरोति। अत्याकर्षकं केसरवर्णयुक्तं भवति अस्य बाह्यशुक्तिका-कवचम्।