OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 24, 2021

 कोविड् वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्यः यात्राचीटिकाशुल्के प्रतिशतं दश इति न्यूनीकृत्य  इन्डिगो ।

 नवदिल्ली> कोविड्वाक्सिनं स्वीकृतेभ्यः यात्रिकेभ्य: इन्डिगो एयर्लैन्स् संस्थया यात्राचीटिकाशुल्कं  न्यूनीकृतम्।  वाक्सिनस्य प्रथममात्राम् अथवा द्वितीयमात्रां स्वीकृतेभ्यः यात्रिकेभ्यः अद्य आरभ्य यात्राशुल्के समाश्वासः लभते इति एयर्लैन्स् संस्थया आवेदितम्।

अष्टादशोपरिवयस्कानां यात्रिकाणामेव न्यूनीकृत-चीटिकाशुल्कं लप्स्यते। चीटिका स्वीकरणसमये  वासः भारते भवितव्यं तथा वाक्सिनस्य स्वीकारः कृतं स्यात् इत्यादयः भवन्ति अर्हतायाः मानदण्डः। अर्हाः यात्रिकाः स्वास्थ्यमन्त्रालयेन दत्तं कोविड्वासनीकरणप्रमाणपत्रं यात्रावेलायां प्रदातव्यम् अस्ति।