OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 24, 2021

 विजयमल्यः, नीरवमोदी, मेहुल् चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सर्वस्वहरणं कृतम्।

  मुम्बई> आर्थिकापराधिरूपेण प्रख्यापितानां मदिराराजः विजयमल्यः, वज्रव्यापारिणौ नीरवमोदी, मेहुल चोक्सी इत्येतेषां १८,१७० कोटिरूप्यकाणां सम्पदः 'इ डि' संस्थया सर्वस्वाहरणं कृतम्। तासु सम्पत्सु ९,३७१ कोटिरूप्यकाणां द्रव्यं सामान्यमण्डलवित्तकोशेभ्यः संक्रमितं च। वित्तकोशैः विनष्टीभूतानां २२,५८५कोटिरूप्यकाणां ८०.४५% भवत्येतत्। 

   २०१६ मार्च् मासे भारतं त्यक्तवान् विजयमल्यः वर्तमाने ब्रिट्टनमधिवसति। तमुपधार्थं भारतमानेतुं प्रक्रमाः अन्तिमस्तरे सन्ति। पञ्चाब् नाषणल् बाङ्कात् नीरवमोदी मेहुल् चोक्सी च १३,०००कोटि रूप्यकाणि अपहृत्य २०१८ जनवरिमासे राष्ट्रं त्यक्तवन्तौ। नीरवः इदानीं दक्षिणपश्चिमलण्टनस्थे 'वान्स् वर्त्' कारागृहे बद्धः अस्ति। आन्टिग्वादेशं प्राप्तः मेहुलः समीपकाले डोमिनिक्काप्रदेशे ग्रहीतः वर्तते। तौ द्वावपि भारतमानेतुं पदक्षेपाः अनुवर्तन्ते।