OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 26, 2021

 कोविडस्य द्वितीयतरङ्गः भारते न समाप्तः - ऐ सि एम् आर्। 

  नवदिल्ली> राष्ट्रे कोविड्रोगस्य द्वितीयतरङ्गस्य समाप्तिर्नाभवदिति भारतीय चिकित्सा गवेषण समित्या [ऐ सि एम् आर्] निवेदितम्। रोगव्यापनं [टि पि आर्] १०% अधिकतया विद्यमानाः ७५ जनपदाः सन्ति। पञ्च-दशयोर्मध्ये रोगव्यापनमानं विद्यमानाः ९१ जनपदाश्च राष्ट्रे वर्तन्ते। यत्र यत्र रोगव्यपनमितिः प्रतिशतं पञ्चाधिकमस्ति तेषु जनपदेषु निरीक्षणं नियन्त्रणं च अनुवर्तनीयमिति ऐ सि एम् आर् निदेशकप्रमुखः डो. जि एस् भार्गवः प्रोक्तवान्।