OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 20, 2021

 कोविडस्य तृतीयतरङ्गः बालकान् अधिकतया न बाधिष्यते इति एयिम्स् संस्था- अन्ताराष्ट्रिय स्वास्थ्यसंघटनं च ।

  नवदिल्ली> कोविडस्य तृतीयतरङ्गः बालकान् तीव्रतया न बाधिष्यते इति अध्ययनफलम्। अन्ताराष्ट्रियस्वास्थ्यसंघटनं तथा एयिम्स् संस्था च  संयुज्य कृते अनुसन्धाने एव एतत् निगमनम् । बालकेषु शून्य-भावात्मकमानः प्रौढजनापेक्षया अधिकतया न भवति इति अभिज्ञैः उक्तम्।  प्रायेण बालकाः रोगबाधिधाः अपि ते न अजानन् । अध्ययनार्थं विविधेभ्यः राज्येभ्यः अयुतम् अंशाः सञ्चिताः । भारते चतुर्राज्येषु ४५००  आदर्शांशाः स्वीकृताः। अधिकतया विवरणसञ्चयनं अनुवर्तमानम् अस्ति। द्वितीयतरङ्गानन्तरं नवदेहल्ल्यां प्रान्तप्रदेशेषु च शून्यभावात्मकमानम् अधिकोऽभवत् इत्यतः आगमिष्यमाणां तृतीयतरङ्गं प्रतिरोद्धुं सक्षमं भवति इति डो. पुनीत् मिश्रेण प्रोक्तम्।