OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 30, 2021

 तापमानं  ४९.५° सेल्ष्यस्। कानडे अपूर्वाधिकतापमानं रेखाङ्कितम्।


 वान्कूवर्> उष्णतरङ्गस्य पश्चात्      कानड राष्ट्रे मङ्गलवासरे अन्तरिक्षतापमानं ४९.५° (डिग्रि सेल्ष्यस्) इति रेखाङ्कितम्। ब्रिट्टीष् कोलम्बियायां लिट्टन् प्रदेशे एव राष्ट्रस्य  अपूर्वाधिकतापमानं रेखाङ्कितम्। अनस्यूततया तृतीये दिने अधिकतापमानम् अनुवर्तते। प्रतिदिनतापमानं पूर्वकालप्रमाणान् विभिद्य १२१° डिग्रि फारन् हीट्ट् इति 'एन्वयोण्मेण्ड् आन्ट् क्लैमट् चेन्ज्' संघेन ट्विट्टर् मध्ये उक्तम्। जाग्रतां पालयितुं तथा पूर्वसज्जीकरणानि कर्तुं च जनेभ्यः निर्देशो दत्तः।