OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 18, 2021

 बयोलजिक्कल् इ संस्थायाः भारतीयनिर्मितवाक्सिन: प्रतिशतं नवतिमितं प्रभावशाली इति कल्पते।

नवदेहल्ली> बयोलजिक्कल् इ संस्थायाः 'मेय्ड् इन् इन्ट्या वाक्सिनाय' कोविडस्य प्रतिरोधाय प्रतिशतं नवतिमितं प्रभावशालित्वं प्रतीक्षते इति केन्द्रसर्वकारस्य उपदेशकदलाङ्गेन डो. एन् . के. अरोरामहाशयेन उक्तम्। कोविड् महामार्याः प्रतिरोधाय कृतेषु आयोधनेषु एषः वाक्सिनः 'गेयिम् चेञ्चर्' भविष्यति इति तेन निगदितम्। 

इदानीं वाक्सिनस्य तृतीयस्तरपरीक्षणं प्रचलन्नस्ति। ओक्टोबर् मासाभ्यन्तरे वाक्सिनः लप्स्यते इत्यपि अरोरामहाशयेन उक्तम्। कोर्बिवाक्स् इति नामधेय: एषः वाक्सिन: नोवावाक्स् इति वाक्सिनसमानः भवति इत्यपि तेन प्रोक्तम्। ओक्स्फोर्ड् आस्ट्रासेनक्कस्य कोविषील्ड् उत्पादकः सीरम् इन्स्टिट्यूट् एव भारते नोवावाक्सस्य  उत्पादकः। उन्नत-फलप्राप्तिः तथा न्यूनमूल्यं च अस्य वाक्सिनस्य विशेषता भवति । वक्सिनस्य मात्राद्वयं केवलम् २५० रूप्यकेण दातुं शक्यते इत्यस्ति तेषां प्रतीक्षा।