OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 25, 2021

 भारतीया विमानवाहिनिमहानौका सागरस्पर्शाय सिद्धा। 

  कोच्ची> भारतस्य स्वदेशनिर्मिता प्रथमा विमानवाहिनिमहानौका  सागरस्पर्शाय सिद्धा भवति। राष्ट्रस्य महान् स्वप्न एव अनेन पुष्पितप्रायः अस्ति। महानौकायाः निर्माणप्रगतिम् अवलोकयितुं राष्ट्ररक्षामन्त्री राजनाथसिंहः शुक्रवासरे कोच्ची महानौकाशालां प्राप्नोति। रूसियं साङ्केतिकविज्ञानमाधारीकृत्य एव महानौकायाः Integrated Platform Management System नामकं संविधानं सज्जीकृतम्। 

  २००९ तमे वर्षे अस्याः विमानवाहिनिमहानौकायाः निर्माणं प्रारब्धम्। २०१३ तमे औद्योगिगं 'लोञ्चिंङ्' कृतम्। २०२० नवम्बरमासे प्राथमिकपरीक्षणेन विधत्तम्।