OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 28, 2021

 अयोध्या सर्वेषां भारतीयानां नगरी - प्रधानमन्त्री नरेन्द्रमोदी।

  नवदिल्ली>  भारतीयपरम्परायाः महत्वं तथा विकसनपरिवर्तनानां नैपुणी च अयोध्यायां फलरूपेण भवितव्यम् इति प्रधानमन्त्रिणा उदीरितम्। अयोध्यामन्दिरनगरस्य विकसनयोजनायाः अवलोकनयोगे उत्तरप्रदेशस्य मुख्यमन्त्रिणा साकं कृते आध्यासिके (vertual) अभिमुखभाषणे भाषमाणः आसीत् सः। योगे अयोध्यायाः विकासाय उत्तरप्रदेशस्य सर्वकारेण आविष्कृता: विकसनयोजनाः योगी आदित्यनाथेन प्रस्तुताः। यानमार्ग:, अवश्यसुविधायाः विकसनं, रेल् याननिस्थानकं, विमानपत्तनम् इत्यादीनां निर्माणं तथा तेषां विकसनयोजनाः च  उत्तरप्रदेशस्य सर्वकारेण मन्दिरनगरे कर्तुमुद्दिश्यते। अयोध्या भारतीयानां सांस्कृतिके बोद्धमण्डले उल्लिखिता नगरी भवति इति नरेन्द्रमोदिना अभिप्रैतम्। आध्यात्मिकं प्रौढं च भवति अयोध्यानगरम्। अयोध्या एकैकेषां भारतीयानां नगरं भविष्यति इति नरेन्द्रमोदिना निगदितम्।