OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 17, 2023

 ऐ एन् एस् द्रोणाचार्यः निषान् बहुमत्या सम्मानितः। 


कोच्ची> भारतनौसेनायाः परिशीलनकेन्द्राय ऐ एन् एस् द्रोणाचार्यः इत्यस्मै राष्ट्रपतेः परमोन्नतबहुमतिं 'निषान्' नामकं राष्ट्रपतिः द्रौपदी मुर्मू सम्मानितवती। आधुनिकयुद्धसङ्केतस्य आधारे समुद्रमण्डलस्य प्रवर्तनचलनात्मकतां विज्ञाय नौसेना स्वयमेव नवीकरणीया इति बहुमतिदानवेलायां राष्ट्रपतिना उक्तम्। 

  ऐ एन् एस् द्रोणाचार्यस्य लेफ. कमान्टर् दीपक् स्करिया सर्वेभ्यो प्रतिनिधीभूय  निषान् बहुमतिं स्वहस्ताभ्यां  स्वीचकार। केरलस्य राज्यपालः आरिफ मुहम्मद खानः, मुख्यमन्त्री पिणरायि विजयः, नौसेनाध्यक्षः आर् हरिकुमारः , दक्षिणमण्डलस्याधिकारी एम् ए हम्पी होली इत्येते समायोजिते कार्यक्रमे  भागं गृहीतवन्तः।