OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 20, 2023

 मार्च् २८ तमे दिनाङ्के आकाशे अत्भुतदृश्यम्। पञ्चग्रहान् युगपद् द्रष्टुं शक्यते।  

 मार्च् मासस्य २८ तमे दिनङ्के अकाशे विस्मयात्मकं दृश्यं भविष्यति।  मङ्गल-शुक्र-बुध -बृहस्पति-युरेनसग्रहाः एवम् अस्माकं  दृष्टिपथम् आगमिष्यन्ति। मार्चमासस्य प्रथमे दिनाङ्के शुक्रः बृहस्पतिः च प्रत्यक्षरेखां प्राप्तवन्तौ। फेब्रुवरीमासे च बृहस्पतिशुक्रौ पूर्णिमया सह प्रत्यक्षरेखायां समागतवन्तौ आस्ताम्। 

     बृहस्पतिः बुधात् अधिकम् उज्ज्वलः इति द्रष्टुं शक्यते। पञ्चग्रहेषु शुक्रः तेजस्वी भविष्यति। शुक्रं नग्ननेत्रेण द्रष्टुं शक्यते। अन्ये ग्रहाः अपि दृश्यन्ते किन्तु शुक्रवत् उज्ज्वलाः न भवन्ति। यूरानसस्य दर्शनाय कष्टता भविष्यति।