OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 5, 2023

 ‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन‍-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।