OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 2, 2023

 अनिलकोशस्य मूल्यम् अवर्धयत; सर्वत्र प्रतिषेधः। 

नवदिल्ली> सामान्यजनस्योपरि प्रहरं कृत्वा पाकेन्धनस्य मूल्यं पुनरपि केन्द्रसर्वकारेण वर्धापितम्। गार्हिकानिलकोशस्य मूल्यं ५० रूप्यकाणि वाणिज्यकोशस्य च ३५१ रूप्यकाणि च वर्धापितानि। 

  २०२२ तमे वर्षे चतुवारं गार्हिकेन्धनस्य मूल्यं वर्धापितमासीत्। आभारतं पाकेन्धनस्य मूल्यवर्धने प्रतिषेधकार्यक्रमाः आयोजिताः। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यं नितरां न्यूनमित्यस्मात् पाकेन्धनस्य मूल्यवर्धनं निष्ठुरमिति सामान्यजनानां मतम्।