OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 5, 2023

 सर्वेभ्यः रोगेभ्यः प्रतिजैविकं न आवश्यकं, रोगलक्षणमनुसृत्य चिकित्सा आवश्यकी इति भारतीय भैषज्यदलम्। 

    आराष्ट्रं ज्वरः, कासः, श्वासकोशरोगाः च वर्धन्ते। सन्दर्भे अस्मिन् भारतीयभैषज्यदलेन नूतननिर्देशाः प्रकाशिताः। ज्वरस्य तथा अन्येषां वैराणुरोगाणां कृते निर्दिष्टमाणं प्रतिजैविकं त्याज्यम्। एतादृशरोगाणां लक्षणानुसृताः चिकित्साः दातव्याः इति भारतीयभैषज्यदलेन निर्देशः प्रदत्तः अस्ति।