OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 27, 2023

 अतुल्यः अभिनेता इन्नसेन्ट् दिवंगतः। 


कोच्ची> कैरलीचलच्चित्रमण्डले हास्यनटानां  चक्रवर्तिपदे  विराजमानः अतुल्यः नटः इन्नसेन्ट् रविवासरस्य रात्रौ कालयवनिकां प्राप्तः। ७५ वयस्कः आसीत्। मार्च्मासस्य प्रथमवारे ह्रस्वकालीयाम् अमेरिकायात्रां समाप्य प्रतिनिवृत्तः सः 'न्युमोणिया'ज्वरबाधया सप्ताहत्रयं यावत् कोच्चीनगरस्थे  आतुरालये परिचर्यायामासीत्। 

  नववत्सरेभ्यः पूर्वं अर्बुदरोगबाधितः इन्नसेन्ट् वर्यः चिकित्सया सह निश्चयदार्ढ्येन मनःस्थैर्येण च रोगमुक्तः सन् सहस्रशः अर्बुदबाधितेभ्यः आत्मविश्वासं प्रादात्। ७५,००० प्रतिकृतिभिः 'क्यान्सर् वार्डिले चिरि' [अर्बुदप्रकोष्ठे हासः] नामकः तस्य अर्बुदकालजीवितानुभवग्रन्थः सुतरां प्रशस्तोSभवत्। आङ्गल-तमिल-कन्नट-इटालियभाषासु तस्य ग्रन्थस्य अनूदितानि जातानि। उपसप्तशतेषु चलच्चित्रेषु तस्य अभिनयप्रवीण्यं प्रकट्तवान् सः सहनटस्य राज्यपुरस्कारं च प्राप्तवान्। 

  २०१४ तमे वर्षे चालक्कुटि मण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। १५ संवत्सराधिककालं  'अम्मा' नामकचलच्चित्रसंघटनस्य अध्यक्ष आसीत्। इन्नसेन्टवर्यस्य देहवियोगे प्रधानमन्त्री नरेन्द्रमोदी अनुतापं प्रकाशितवान्।