OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 12, 2023

 नासायाः मार्स् नाम उदग्रयानेन कुजग्रहात् सूर्यास्तमनचित्रं संगृहीतम्।

नासायाः'इन्जेन्युपिट्टि मार्स्' नाम उदग्रायानेन कुजग्रहात्  सूर्यास्तमनचित्रं संगृहीतम्।फेब्रुवरिमासस्य२५ तमे दिने, उदग्रयानस्य ४० तम डयनसन्दर्भे एव चित्रं संगृहीतम्। दूरे गिरिश्रृङ्गस्योपरि विराजमानः अस्तमयसूर्यः एव चित्रे विराजते। जसरागर्तस्थां मृत्तिकायां शिलायां च सूर्यकिरणाः स्पृशन्तं मनोहरं रूपं चित्रे सन्दृश्यते। २०२१ तमे संवत्सरे फेब्रुवरिमासस्य १८ तमे दिने नासायाः पेन्सिविलियरन्स् रोवर्ट् इत्यनेन साकं इन्जेन्युविट्टि उदग्रयानमपि कुजग्रहे प्राप्तम्। इतः पर्यन्तं भूमेः बहिः अन्यग्रहेषु इन्जे न्युपिट्टिमिव अन्योपकरणानाम् उपयोगं न कृतम्।