OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 23, 2023

 विश्वसुखप्रतिवेदनम् : फिन्लैण्ड् विश्वस्य सर्वाधिकः सन्तुष्टदेशः, भारतं १२६ तमे स्थाने।

     फिन्लैण्ड्देशः क्रमशः षष्ठवारं विश्वस्य सर्वाधिकसुखदः देशः इति ख्यातिः सम्प्राप्ता। २० मार्च् दिनाङ्के अन्ताराष्ट्रियसुखदिवसे प्रकाशिते प्रतिवेदने भवति इदं विवरणम्।  वैय्यक्तिकः आयः सामाजिकसाह्यः आयुर्दैर्घ्यं स्वातन्त्र्यम् उदारता अलीकप्रवर्तने न्यूनता एवं विविधान् अंशान् परिकल्प्य अङ्काः निर्णीयन्ते। अङ्कान् अनुसृत्य तुष्टिमानं क्रियते। विश्वसुखप्रतिवेदनं प्रतिवर्षं संयुक्तराष्ट्रसङ्घस्य स्थायिविकास-समाधान-जालद्वारा (Sustainable Development Solutions Network) प्रकाशितं भवति। पट्टिकायां भारतं १२६ तमे स्थाने भवति।