OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 26, 2023

 वाक्सुधा कार्यशाला अद्य सुसम्पन्ना

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य प्राधान्यं च इति विषयमधिकृत्य समारब्धा त्रिदिवसीया कार्यशाला सुसम्पन्ना। अमृतविद्यापीठस्य कोच्ची परिसरे आयोज्यमानायां कार्यशालायां विविधान् विषयान् चर्चितवन्तः। 


    संस्कृतस्य अन्यभारतीयभाषाणां च मिथः संबन्धः, भाषान्तरीकरणस्य रीतिशास्त्रं, संस्कृतस्य सङ्गणकीयभाषा इति रीत्या वैज्ञानिकाध्ययनं, सङ्गणकमण्डले संस्कृतस्य स्थानं, शब्दशालायोजना, सरल-मानक-संस्कृतं, भारतीयायाम् आङ्गलेयभाषायां संस्कृतस्य प्रभावः,


योगशास्त्रग्रन्थसंबन्धी ग्रन्थस्य संस्कृतानुवादस्य सन्दर्भः, संस्कृतभाषायाः आधुनिकवैज्ञानिकमण्डले अनिवार्यता इत्यादयः बहवः विषयाः अस्याां कार्यशालायां परिकल्पिताः च। सत्रस्य समापनसमारोहे डा. एम् वि नटेशः विशेषज्ञरूपेण उपस्थितः आसीत् ।