OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 13, 2023

 यष्टिक्रीडा - भारतम् एष्यावीरः। 

चाम्प्यन्स् चषकप्राप्तौ भारतदलस्य आह्लादः। 

चेन्नै> 'एषियन् चाम्प्यन्स् होक्की' नामकस्य  यष्टिक्रीडाप्रतिद्वन्द्वस्य अन्तिमे चरणे मलेष्याराष्ट्रं ४ - ३ इति प्रकारैः लक्ष्यकन्दुकैः पराजित्य भारतं विजयकिरीटम् अलङ्करोति स्म। अन्तिमस्पर्धायाः अन्तिमवेलापर्यन्तं भारतं मलेष्यायाः ३ - १ इति पुरोगामित्वे आशङ्काकुममवर्तत। किन्तु  तृतीयपादस्य अन्तिमकाले प्राप्तानि त्रीणि  लक्ष्यकन्दुकानि भारतस्य  विजयलब्धये सहायकानि अभवन्। 

  भारतस्य चतुर्थं वीरताकिरीटं भवत्येतत्। एष्यन् गयिंस् नामकक्रीडायै भारतस्य आत्मविश्वासं वर्धते च।