OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 3, 2023

 परम्परागतचिकित्सार्थं विदेशीनां कृते भारतसन्दर्शनाय 'आयुष् विसा' आविष्कृता।

     नवदिल्ली> परम्परागतचिकित्सायाः केन्द्ररूपेण भारतदेशं परिवर्तयितुं केन्द्र- गृहमन्त्रालयेन 'आयुष् विसा' आविष्कृता। विदेशपौराणां कृते आयुष् चिकित्सार्थं भारतमागन्तुं सुविधाविधायकं विशेषप्रवेशनानुमतिपत्रं भवति एतत्। २०१२ तमस्य संवत्सरस्य प्रवेशनानुमतिपत्रनियमेषु अवश्यम् भेदाः आनीय एव विशेष-प्रवेशनानुमतिपत्रम् आविष्कृतम् इति केन्द्र - आयुष्मन्त्रालयेन आवेदितम्।