OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 23, 2023

 भारतं चन्दिरमातुलस्य अङ्कमारुरोह।

 - रमा टी के

     नवदिल्ली> भारतस्य बाह्याकाश अनुसन्धान - संघटनेन चन्द्रे राष्ट्रस्य अभिमानमुद्रा आलिखिता। आविश्वं कुतूहलं जनयन् चन्द्रस्पर्शं कर्तुम् उत्सुकस्य भारतस्य चन्द्रयान्-३ अभियानं सफलं जातम्। बाह्याकाशाभियान- इतिहासे नूतनोऽध्यायः एव भारतेन तथा ऐ स् आर् ओ संघटनेन आरचितः। भारतीयानाम् अभिमानः सर्वत्र प्रसारयन् चन्द्राभियानस्य नेतृत्वदायिनः ऐ एस् आर् ओ संघटनस्य ५४ तम संवत्सरमहोत्सवस्य सन्दर्भे एव ऐतिहासिकं विजयं स्वायत्तीकृतमित्येतत् प्राधान्यमर्हति।