OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 6, 2023

 यू के राष्ट्रे कोविड् वैराणोः नूतनविभेदः व्याप्यते। 

  रोगाणुव्यापने शक्तः भवति ओमिक्रोण् वैराणुः। तस्माज्जातः एरिस् नामकः नूतनविभेद: इदानीं यु के राष्ट्रे अतिवेगेन व्याप्यते इति प्रतिवेद्यते। वार्तेयम् इंग्लन्ड् राज्यस्य स्वास्थ्यविभागेन ज्ञापिता इति पि टि ऐ वार्तासंस्थया एव प्रतिवेदितम्। विषयमिदं संयुक्तराष्ट्रस्य स्वास्थ्यविभागेन गौरवेण निरीक्ष्यते।