OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 8, 2023

 मणिप्पुरं - प्रगृह्यः सर्वोच्चन्यायालयस्य हस्ते।

नवदिल्ली> मणिप्पुरराज्ये मासैः अनुवर्तमानस्य वंशीयातिक्रमस्य व्रणशोषणाय नीतिशासनपुनःस्थापनाय च केन्द्रप्रशासनेन प्रख्यापितस्य प्रकरणान्वेषणस्य नियन्त्रणं सर्वोच्चन्यायालयेन स्वीकृतम्। एतदर्थं प्रक्रमत्रयं नीतिपीठेन स्वीकृतम्। 

१. वनितासमितिः। 

   मानविकसमस्यानां परिहाराय प्रकरणान्वेषणस्य सम्पूर्णोत्तरदायित्वेन च वनितान्यायाधिपानां त्र्यङ्गसमितिः नियुक्ता। जम्मुकाश्मीरस्य भूतपूर्वा मुख्यन्यायाधिपा गीता मित्तल्, दिल्ली उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा आशा मेनोन्, मुम्बई उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा शालिनी पि जोशी इत्येताः समित्यङ्गाः वर्तन्ते। 

२. सि बी ऐ संस्थायाः अन्वेषणम् 

महिलाः विरुध्य जातानां लैङ्गिकातिक्रमाणाम् अन्वेषणस्य उत्तरदायित्वं महाराष्ट्रस्य भूतपूर्वः डि जी पी पदीयः दत्तात्रेय पटसाल्गिकरः नियुक्तः। महिला-बालकान् विरुध्य अतिक्रमान् सम्बन्ध्य ११ प्रकरणानि पञ्जीकृतानि। 

३. प्रादेशिकारक्षकसंघस्य अन्वेषणम्। 

  वंशीयकलहान् अनुबन्ध्य राज्यानां विविधारक्षकस्थानेषु पञ्जीकृतानां उपषट्सहस्राणां  प्रकरणानामन्वेषणं  मणिप्पुरारक्षिदलस्य ४२ सविशेषसंघाः करिष्यन्ति। तत्र निष्पक्षतां दृढीकर्तुं सर्वोच्चनीतिपीठस्य निर्देशाः पालनीया‌ः।