OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 4, 2023

 कुनो राष्ट्रियोद्याने एकः शीघ्रव्याघ्रः अपि मृतः। 

नवदिल्ली> चित्रव्याघ्रसंरक्षणपरियोजनायाः अंशतया आफ्रिक्काभूखण्डराष्ट्रेभ्यः मध्यप्रदेशस्थं कुनो देशीयोद्यानं प्रापितेषु शीघ्रव्याघ्रेषु अन्यतमा अपि मृत्युं गता। धात्री इति कृतनामधेया नमीबियादेशतः आनीता   व्याघ्री एव मृता। मृत्युहेतुः अव्यक्तः वर्तते।  अनेन पञ्चमासाभ्यन्तरे मृतानां व्याघ्राणां संख्या नव अभवत्। 

  दक्षिणाफ्रिक्का, नमीबिया इत्येताभ्यां राष्ट्राभ्यामेव चित्रव्याघ्राः भारतमानीताः। १४ व्याघ्राः इदानीमवशिष्यन्ते।