OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 30, 2023

 सौरपर्यवेक्षणाय 'आदित्यः एल् - १' शनिवासरे सूर्यमुद्गमिष्यति। 

बङ्गलुरु> भारतस्य प्रथमं सौरपर्यवेक्षणपेटकं 'आदित्यः एल् - १' नामकस्य विक्षेपणं सेप्टम्बर् द्वितीयदिनाङ्के [शनिवासरे] विधास्यति। मध्याह्ने ११. ५० वादने श्रीहरिक्कोट्टस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् पि एस् एल् वि - सि ५७ नामकविक्षेपणीद्वारा विक्षेपः भविष्यति। 

  चन्द्रयानं - ३ इत्यस्य दौत्यं विजयकरेण अनुवर्तते इत्यात्मविश्वासस्य भूमिकायामेव सूर्यानुशीलनाय 'इस्रो'संस्थायाः उद्यमः। ३६८ कोटिरूप्यकाणां व्ययमेव अस्मै दौत्याय प्रतीक्षते। 

  सूर्यस्य बहिर्भागस्य तापभेदं, सौरप्रभञ्जनस्य फलानि च अवगन्तुमेव लक्ष्यम्। भारतेन स्वयमेव विकासितैः 'पेलोड्' नामभिः  सप्तभिः उपकरणैः सूर्यानुशीलनं विधास्यति। तदर्थं  भूमेः १५ लक्षं कि मी दूरे एल् १ इति कृतनामधेयं  केन्द्रं पेटकं प्रापयिष्यति।