OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 22, 2023

 चन्द्रस्पर्शाय चन्द्रयानं - ३ इत्यस्य 'लान्डर् मोड्यूल्' सज्जम्। 

इस्रोसंस्थया बहिर्नीतानि चन्द्रस्य समीपदृश्यानि। 

बङ्गलुरु> भूमेः एकमात्रस्य स्वाभाविकोपग्रहस्य चन्द्रस्य उपरितलं स्पृष्टुं चन्द्रयानं - ३ इत्यस्य अवरोहिणी ('लान्डर् मोड्यूल्') नामिका पेटकांशः सज्जः अस्तीति 'इस्रो'संस्थया [ISRO] निगदितम्। चन्द्रयानं - २ इत्यस्य ओर्बिटर् इत्यनेन सम्बन्धः जातः। पेटकद्वयोर्मध्ये आशयविनिमयमपि अभवत्। 

  २०१९ तमे विक्षिप्तस्य चन्द्रयानं - २ इत्यस्य अंशः ओर्बिटर् इदानीमपि चन्द्रं प्रदक्षिणं कुर्वन्नस्ति। चन्द्रयानं - ३ स्य शनैरवतारणाय अस्य साह्यं लप्स्यते। 

   बुधवासरे सायं षट्वादने एव पेटकस्य शनैरवतारणं निश्चितम्। तदर्थमुत्साहः श्वः सायं ५. ४५ वादने आरप्स्यते।