OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 22, 2023

 भारतीयः प्रग्नानन्दः विश्वचतुरङ्गस्य अन्तिमचक्रं प्रविष्टवान्। 

बाक्कु [असर्बैजान्]> विश्वचतुरङ्गवीरतास्पर्धायाः पूर्वान्त्यचक्रे भारतस्य चतुरङ्गक्रीडकः आर् प्रग्नानन्दः विजितवान्। विश्वस्य तृतीयसंख्यापटुः यू एस् देशीयः फाबियानो करुवाना इत्यमुं पराजित्य एव सः अन्तिमचक्रं प्राविशत्। 

  मङ्गल-बुधवासरयोः प्रचाल्यमाने अन्तिमद्वन्द्वे प्रग्नानन्दः लोके प्रथमगणनीयः नोर्वे देशीयः माग्नस् काल्सण् इत्येनं विरुध्य स्पर्धिष्यते।