OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 12, 2023

 उत्तराखण्डस्य संस्कृतशिक्षानिदेशकेन संस्कृतभाषायां स्वतन्त्रतादिवससन्देशः प्रेषितः।


  • प्रतिवर्षं विभिन्नविभागेषु द्वितीयराजभाषायां प्रसार्यते सन्देशः।
  • अमृतकालमहोत्सवे देशभक्तेभ्य: देशवासिभ्य: च स्वतन्त्रतादिवसस्य शुभकामना: वितरिता: ।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड:।


  अस्य भारतस्य द्वे प्रतिष्ठे संस्कृतं संस्कृतिस्तथा। भारतस्य ७६तम स्वतन्त्रतादिवसमुपलक्ष्य उत्तराखण्डप्रदेशस्य द्वितीयराजभाषायां संस्कृतानुरागिभ्यः, विद्वद्भ्यः, अधिकारिभ्यः, प्राचार्येभ्यः, प्रधानाचार्येभ्यः, प्रधानाध्यापकेभ्यः, शिक्षकेभ्यः, कर्मचारिभ्यः छात्रेभ्यः च उत्तराखण्डसर्वकारपक्षत: स्वतन्त्रता दिवस-सन्देशः सम्प्रेष्यते। अस्मिन्सन्दर्भे संस्कृतशिक्षा-उत्तराखण्डस्य निदेशकेन श्रीशिवप्रसादखालीवर्येण द्वितीयराजभाषायां स्वतन्त्रतादिवसस्य हार्दिकी: शुभकामना: सम्प्रेषिता: । तै: सन्देशे कथितं यत् पुण्यदिनमिदम् वीरमहापुरुषाणां पुण्यस्मरणे वर्तते । भारतसर्वकारेण स्वधीनतायाः एष: अमृतमहोत्सवकाल: घोषितोस्ति । अस्मिन् अमृतमहोत्सवे देशभक्तेः शौर्यस्य, देशभावनायाः जनजागरणं च संजायते। प्रभावेस्मिन् सहैव विश्वस्य विंशति: देशान् योजयितुं निर्मिते जी-20 समूहे संस्कृतभाषाया: 'वसुधैवकुटुम्बकम्' प्रतीकवाक्यं दर्श दर्श श्रावं श्रावं च नूतना प्रेरणा समुत्साह: च सम्प्राप्यते । श्रीखालीवर्येण देशभक्तेभ्य: वीरेभ्य: बलिदानिभ्य: भावपूर्णश्रद्धाञ्जलिरपि समर्पिता।


    शिक्षात्मकसन्देशे तै: विज्ञापितं यत् शिक्षकः समाजस्य पथप्रदर्शक:, तिमिरनाशक: ज्ञानप्रकाशकश्च भवति। श्रेष्ठसमाजस्य निर्माणे देशस्य विकासे च शिक्षकस्य महती भूमिका विद्यते । अस्माकं शास्त्रेषु शिक्षकः आचार्य: समुच्यते । आचारं ग्राह्ययति, आचिनोत्यर्थान, आचिनोति बुद्धिमिति वा । शिक्षकैः छात्राणां बौद्धिकविकासाय चारित्रिकविकासाय सामाजिकविकासाय च सततं चिन्तनीयम् । पाठ्यक्रमेषु मूल्यानां समावेशो करणीयः, शिक्षणकौशलेषु शिक्षणसूत्राणां च प्रयोगो कर्तव्य:, शिक्षणशैली अधिगमश्च वर्धनीयः, नवप्रविष्टच्छात्राणां प्रोत्साहनञ्च करणीयम् ।

    तै: वेदवाक्यानि उद्धृत्य छात्रेभ्यः, शिक्षकेभ्यश्च शुभकामनाः वितरीताः, कर्तव्यानि उद्बोधितानि च। दायित्वविषये संस्कृतनिदेशकेन चोक्तं यत् अस्य राष्ट्रस्य विकासे संवर्धने च सर्वेषां दायित्वमस्ति । यदि सर्वेऽपि स्व-स्वराज्ये कर्तव्यनिष्ठया, समर्पणेन, श्रद्धया, त्यागभावनया च कार्यं सम्पादयन्ति तर्हि तद्राज्यं तीव्रगत्या विकासं करोति ।