OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 21, 2023

 लूणा - २५ भग्नम् ; रष्यायाः चान्द्रदौत्यं पराजितम्।

मोस्को> ४७ संवत्सरेभ्यः परं रूसराष्ट्रेण आगस्ट् ११ तमे दिनाङ्के चन्द्रपर्यवेषणाय विक्षिप्तं लूणा - २५ नामकं चन्द्रयानं गतदिने भग्नमभवत्। भारतस्य चन्द्रयानं ३ इत्यस्य विक्षेपणानन्तरं विक्षिप्तं लूणा - २५ भारतयानस्यावरोहणात् पूर्वमवरोहणं कारयितुम्  आसीत् रष्यायाः प्रयत्नः। सार्धपञ्चदिनैः चन्द्रस्य भ्रमणपथं प्रापितस्य रूस् यानस्य चन्द्रप्रयाणमार्गमध्ये आसीत् तस्य भग्नता।