OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 16, 2023

 कर्णभाषिण्यः अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

कर्णभाषिण्यः (Ear phone )
 अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

 औद्योगिककर्मसु गृहकर्मसु च निमग्नेषु सन्दर्भेषु  तथा यानचालनसमयेषु अपि निरन्तरं कर्णभाषिण्यः उपयोगं कुर्वन्तः जनाः सन्ति। अधुनातनकाले आबालवृद्धं जनाः वयोभेदं विना  चलदूरवाण्याः  दासायन्ते। एतस्याः अधिकोपयोगः जनान् श्रवण-भाषण-वैकल्यं प्रति नीयते इति अनुशीलनानि सूचयन्ति। भारतीय-भाषण-श्रवणसंस्थायाः नूतनप्रतिवेदने एव विषयमिदं परामृष्टम्। १९-२५ वयस्केषु ४१% तथा २६-६०, वयस्केषु६९% इति क्रमेण श्रवणविकलताः वर्धिताः इति अध्ययनानि सूचयन्ति।