OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 24, 2023

 सौराभियानं सज्जायते। सेप्तंबर् मासे प्रथमवारे आदित्य एल्१ विक्षिप्यते इति ऐ एस् आर् ओ।  

     बाङ्गलूर्> श्रीहरिक्कोट्टायां सज्जायमानः आदित्य एल् १ मिषन् भवति आगामिनि अभियानमिति ऐ एस् आर् ओ अध्यक्षेण सोमानाथवर्येण आवेदितम् । सेप्तंबर् मासस्य प्रथमे सप्ताहे अयं विक्षिप्यते। चन्द्रयानम् -३ अभियानस्य विजयप्रदपूर्तीकरणानन्तरं भाषमाणावसरे आसीत् सोमनाथस्य प्रतिकरणमिदम्।  सूर्याध्ययनार्थं भारतेन आविष्कृतं प्रथमं सौराभियानं भवति आदित्य एल्१।