OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 16, 2019

मानवानाम् अकाले मृत्युः भविष्यति वा ?
       अस्य शताब्दस्य मध्यकाले लक्षषशः जनानाम् अकाल-मृत्युः भविष्यति इति यू एन् आवेदनम्I परिस्थिति संरक्षणाय प्राधान्यं न दीयते चेत् एष्य, पश्चिमेष्य, आफ्रिक्क भूखण्डेषु जनानाम् अकालमृत्युः  भविष्यति इत्यस्ति पूर्वसूचनाI  
    70 संख्याधिकेभ्यः राष्ट्रेभ्यः  250 वैज्ञानिकाः मिलित्वा कृतम् आवेदनं भवति सिक्स्त् ग्लोबल् एन्वयन्मन्टल् औट्लुक् (Sixth Global Environmental Outlook)  इति। पर्यावरण-संबन्धिनीः सकलाः समस्याः  अस्मिन्  विविच्य विचारिताः इत्यनेन आवेदनस्य अतिप्राधान्यं कल्पितम् अस्ति।
      170 राष्ट्रेभ्यः सभाजितानां ऐक्यराष्ट्र-सभामेलने आयोजिते पर्यावरणोपवेशने आवेदनं प्रस्तुतम्। 
शुद्धजलस्रोतसां मलिनीकरणं सूक्ष्मजीविनः नाशहेतुः भविष्यति। अनेनकारणेन मनुष्याणाम् अकालमृत्युः भविष्यति। स्री पुरुष-वन्ध्यता, शिशूनां नाडीविकासे क्षमताराहित्यं च अस्मिन् आवेदने प्राधान्यत्वेन संसूचितम् अस्ति।