OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 15, 2018

'नास' संस्थायाः विमानछायाग्राही कुजग्रहं परितः भ्रमणं करिष्यति।
     वाषिङ्टण्> कुजस्य आकाशे विमानछायाग्राही डाययितुं  नासया नूतनी योजना आविष्क्रियते। योजनार्थं 'मार्स् हेलिकाप्टर्' इति नामनि नूतनविशेषयन्त्रः निर्मितः। 2020 संवत्सरस्य रोवर् योजनायाम् अयं विशेष विमानछायाग्राही अन्तर्भवति। कुजस्य आकाशदृश्यानां चित्रमुद्रणं कर्तुमुद्दिश्य भवति अस्य निवेशनम्। 1.8 किलो भारमिता भवति एषः। 
      सौरोर्जे प्रवर्तमानस्य रोवर् यन्त्रस्य निर्देशानुसारमेव भवति विमानछायाग्राह्यः प्रवर्तनम् I एकवारं 90 क्षणपर्यन्तं प्रवर्तनं करिष्यति अयं छायाग्राही।