OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 6, 2018

आधारपत्रस्य सुरक्षाभीषा नास्ति- बिल् गेट्स्
     वाषिङ्टण् >  भारतस्य अधारपत्रसुविधायाः साङ्केतिकत्रुटयः न सन्ति इति मैक्रोसोफ्ट् स्थापकः बिल्गेट्स् महोदयः वदति। विश्ववित्तकोशस्य साह्येन  आविश्वम् आधारपत्र सुविधा व्यापयितुं प्रयतते बिल् आन्ट् मेलिन्ड   गेट्स् फौन्टेषन् इति संस्थया आरब्धा इत्यपि तेन उच्यते।
     आधारपत्र-संस्थायाः‍ प्रथमाध्यक्षः इन्फोसिस् संस्थायाः सहस्थापकः इति च सुज्ञातः नन्दन् निलेकनि एव अस्यै परियोजनायैः विश्ववित्तकोशस्य कृते साहाय्यं क्रियते इति च तेनोक्तम्।
राष्ट्रान्तरेषु अपि व्यापनं कर्तुं योग्या वा भारतस्य इयं योजना इति प्रश्नस्य योग्या इति सः अवदत्। अधारपत्रस्य बहुमूल्यगुणानि सन्ति  राष्ट्रस्य त्वरितविकासाय जनानां शक्तीकरणाय च सुविधेयं अत्यन्तम् उपकरी इति बिल्गेट्स् महोदयेन उक्तम्॥