OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 3, 2018

2022 तमे सर्वेषां ब्रोड्बान्ट् 5 जि च । 
   नवदिल्ली> दूरसञ्चारवार्ताविनिमय-मण्डले समग्रपरिवर्तनोन्मुख-नयस्य कृते केन्द्रसर्वकारेण प्राथमिकयत्नः   समारब्धः।   2022 तमे 40 लक्षं कर्मसन्दर्भाणि, 5 जि अन्तर्जालोपलब्धिः, सर्वेषां ब्रोड्बान्ड्, 50 एम् बि पि एस् वेगयुक्तम् अन्तर्जालबन्धं च भवन्ति प्रधाननिर्देशाः।  राष्ट्रिय-साङ्ख्यवार्ताविनिमय नयः  2018 इति नाम्ना एव नवीननयः आनयिष्यति। 
      राष्ट्रे प्रतिशतं पञ्चाशत्   (50%) गृहेषु ब्रोड्बान्ड् सैविध्यं तथा स्थावर-दूरवाणीबन्धः च  स्यातां इति भविष्यत्प्रवर्तनरेखाद्वारा उद्घोषयति। सर्वेष्वपि  पञ्चायत्तेषु 1 जि बि वेगमितम् अन्तर्जालबन्धं लभते। 2022 तमे  वेगः  10 जि बि  इति परिवर्त्यते । सांख्यकवार्ताविनिमय मण्डले ‍ 2022 तमे  10,000 कोटि डोलर् धनस्य आयः एव लक्ष्यी क्रियते इत्यपि नयरेखायां व्यक्तीक्रियते।