OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 28, 2018

'सियाल्' सौरोर्जयोजनायै यू एन् अङंगीकारः परिगणनायां - एरिक् सोल् हैम्। 
      कोच्ची। > कोच्ची अन्ताराष्ट्र विमानपत्तनसंस्थया [सियाल्] कृतायै सौरोर्जयोजनायै ऐक्यराष्ट्रसभायाः आधिकारिकाङ्गीकारः परिगण्यते इति यू एन् संस्थायाः पर्यावरणाधिकारी एरिक्सोल् हैम् निगदितवान्। सियाल् संस्थायाः सौरोर्जविन्यासानि सन्दृश्य माध्यमप्रवर्तकान् प्रति भाषमाणः आसीत् सः। 
     विश्वे प्रथमं सम्पूर्णं च विमाननिलयं भवति सियाल्। अधिकतया ऊर्जोपभोगम् अपेक्षितासु संस्थासु पारम्पर्येतरस्रोतांसि आश्रित्य ऊर्जविनियोगं क्रियमाणासु संस्थासु सियाल् आदर्शभूता भवतीति एरिक्वर्येणोक्तम्।