OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 15, 2018

जूण् प्रथमदिनाङ्कात् विद्यालयेषु अध्ययनारम्भः।
     तृश्शिवपेरूर् > ग्रीष्मकालविरामानन्तरं केरलानां सामान्यविद्यालयाः जूण् प्रथमदिनाङ्के शुक्रवासरे एव  नवीनाध्ययनाय उद्घाट्यन्ते। द्वितीयदिनं प्रवृत्तिदिनत्वेन च सर्वकारेण निर्णीतम्।  २२० प्रवृत्तिदिनानि आगामिनि अध्ययनसंवत्सरे भवितव्यानि इत्यत एव एतादृशः निर्णयः। विद्यालयेषु मध्याह्नभोजनपरियोजनायै केन्द्रसर्वकारस्य धनादेशं लब्धुं २२० प्रवृत्तिदिनानि आवश्यकानि।